हिंदी

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - विद्वांसः एव लोकेऽस्मिन्‌ चक्षुस्‌ + मतुप्‌ प्रकीर्तिताः। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

विद्वांसः एव लोकेऽस्मिन्‌ चक्षुस्‌ + मतुप्‌ प्रकीर्तिताः।

विकल्प

  • चक्षुस्मन्तः 

  • चक्षुष्मान्‌

  • चक्षुष्मन्तः 

  • चक्षुस्मतुप्‌

MCQ

उत्तर

चक्षुष्मन्तः 

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×