Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
विद्वांसः एव लोकेऽस्मिन् चक्षुस् + मतुप् प्रकीर्तिताः।
विकल्प
चक्षुस्मन्तः
चक्षुष्मान्
चक्षुष्मन्तः
चक्षुस्मतुप्
MCQ
उत्तर
चक्षुष्मन्तः
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?