हिंदी

Sanskrit (Communicative) Board Sample Paper 2024-2025 English Medium Class 10 Question Paper Solution

Advertisements
Sanskrit (Communicative) [Board Sample Paper]
Marks: 80 CBSE
English Medium

Academic Year: 2024-2025
Date: मार्च 2025
Advertisements

सामान्यनिर्देशाः 

  1. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत्‌ अस्मिन्‌ प्रश्नपत्रे 11 पृष्ठानि मुद्रितानि सन्ति।
  2. कृपया सम्यक्तया परीक्षणं कुर्वन्तु यत्‌ अस्मिन्‌ प्रश्नपत्रे 18 प्रश्नाः सन्ति।
  3. अस्मिन्‌ प्रश्नपत्रे चत्वारः भागाः सन्ति।
  4. प्रत्येकं भागम्‌ अधिकृत्य उत्तराणि एकस्मिन्‌ स्थाने क्रमेण लेखनीयानि ।
  5. उत्तरलेखनात्‌ पूर्वं प्रश्नस्य क्रमाङ्कः अवश्यं लेखनीयः ।
  6. प्रश्नस्य क्रमाङ्क: प्रश्नत्रानुसारम्‌ एव लेखनीयः ।
  7. सर्वेषां प्रश्नानाम्‌ उत्तराणि संस्कृतेन लेखनीयानि ।
  8. प्रश्नानां निर्देशाः ध्यानेन अवश्यं पठनीयाः ।

प्रश्नपत्रस्वरूपम्‌ -

  1. 'क' भागः : अपठितावबोधनम्‌ (10 अङ्काः)
  2. 'ख' भागः : रचनात्मककार्यम्‌ (15 अङ्काः)
  3. 'ग' भागः : अनुप्रयुक्तव्याकरणम्‌ (25 अङ्काः)
  4. 'घ' भागः : पठितावबोधनम्‌ (30 अङ्काः)

'क' भागः : अपठितावबोधनम्‌ (10 अङ्काः)
[10]1

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

प्रकृति: अस्माकं सर्वेषां जननी अस्ति। एषा स्वप्राकृतिकसंसाधनै: व्यवस्थाभि: च अस्मान्‌ पोषयति पालयति रक्षति च। यदा एतानि संसाधनानि नष्टानि प्रदूषितानि वा भवन्ति प्राकृतिक-व्यवस्था च भङ्गा भवति तदा जीवनाय सङ्कटः उत्पद्यते। अद्यत्वे अस्माकं पर्यावरणस्य प्रदूषणं निरन्तरं वर्धमानम्‌ अस्ति। अद्य पर्यावरण-प्रदूषणं संसारस्य भीषणतमा समस्या अस्ति। प्राचीनकाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌ तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरण-विषयकं चिन्तनं दृश्यते। स्वच्छं पर्यावरणम्‌ अस्मार्क जीवनस्य आधार: अस्ति। पर्यावरणस्य आधारा: पुष्पिताः, पल्लविताः वृक्षाः भवन्ति। वृक्षाः पर्यावरणं सन्तुलितं शुद्धं च कर्वन्ति। वृक्षाः भूमेः जलं गृहन्ति। वृक्षाणाम्‌ इदं जलं मेघानां निर्माणि सहायकं भवति। इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति। वृक्षाः पुष्पाणां, फलानाम्‌ औषधीनां च स्रोताः सन्ति। ते अस्मभ्यं सर्वम्‌ अर्पयन्ति। वृक्षाः रोपणीयाः इति उद्धोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः इत्यस्ति चिन्तनीयः विषयः। अस्माभिः न विस्मरणीयं यत्‌ वृक्षाः सत्पुरुषा इव।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)           2

  1. अद्य संसारस्य भीषणतमा समस्या का अस्तिः?
  2. वृक्षाः कुतः जलं गृह्णन्तिः?
  3. के अस्मभ्यं सर्वम्‌ अर्पयन्ति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

  1. पर्यावरणस्य आधाराः के भवन्ति?
  2. वृक्षाः केषाम्‌ स्रोताः सन्ति?
  3. वृक्षाः कथं वर्षायै सहायकाः भवन्ति?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।        1

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌)       3

  1. 'प्राचीनकाले यद्यपि पर्यावरणप्रदूषणस्य समस्या नासीत्‌' अत्र 'आसीत्‌' क्रियापदस्य कर्तृपदं किम्‌?
    (क) प्राचीनकाले
    (ख) यद्यपि
    (ग) समस्या
    (घ) पर्यावरणप्रदूषणस्य
  2. वयं प्रतिदिनं तेषां कर्तनं पश्यामः' अत्र क्रियापदं किम्‌ अस्ति?
    (क) कर्तनम्‌
    (ख) तेषाम्‌
    (ग) प्रतिदिनं
    (घ) पश्यामः
  3. 'पर्यावरणम्‌' इति पदस्य किं विशेषणपदम्‌?
    क) वृक्षम्‌
    ख) स्वच्छम्‌
    ग) जलम्‌
    (घ) प्रदूषणम्‌
  4. 'तरवः' इति पदस्य पर्यायपदं चिनुत।
    (क) वृक्षाः
    (ख) आगाराः
    (ग) सहायकाः
    (घ) पुष्पिताः
Concept: undefined - undefined
Chapter:
'ख' भागः : रचनात्मककार्यम्‌ (15 अङ्काः)
[5]2

भवतः नाम तनिष्कः। भवतः विद्यालये संस्कृतनाटकस्य मञ्चनम्‌ अभवत्‌। तदर्थं मित्रं दीपकम्‌ प्रति लिखितं पत्रं मञ्जूषातः पदानां सहायतया पूरयित्वा उत्तरपुस्तिकायां लिखत-

आदर्शविद्यालयः,

(i) ______

दिनाङ्कः ______

प्रियमित्र (ii) ______

(iii) ______।

अत्र सर्वगतं कुशलम्‌। आशासे त्वम्‌ अपि कुशली। यथा त्वं जानासि गत सप्ताहे मम विद्यालये संस्कृत-उत्सवः सम्पत्रः। अस्मिन् उत्सवे संस्कृतपरिषदः (iv) ______ पाठ्यपुस्तकस्य 'कवयामि वयामि यामि' इति नाटकस्य (v) ______ अकुर्वन्‌। तस्मिन् नाटके मया 'भोजस्य' अभिनयः कृतः। कुविन्दस्य अभिनयं मम मित्रं प्राञ्जलः अकरोत्‌। तस्य मुखात्‌ श्लोकगायनं (vi) ______ सर्वेऽपि उपस्थिताः दर्शकाः भावविभोराः जाताः करतलध्वनिभिः च तस्य उत्साहवर्धनम्‌ (vii) ______। कार्यक्रमस्य अन्तेऽपि मुख्यातिथिमहोदयेन संस्कृतनाटकस्य भूरि भूरि (viii) ______ कृता। वस्तुतः अयम्‌ उत्सवः मनोरञ्जकं ज्ञानवर्धकं च आसीत्‌।

तव विद्यालये संस्कृतोत्सवः कदा भविष्यति इति अवश्यं सूचय। मातुपितृचरणेषु (ix) ______ प्रणामाः।

तव मित्रम्‌
(x) ______

                                                  मञ्जूषा

प्रशंसा, कृतवन्तः, श्रुत्वा, दिल्लीतः, मम, तनिष्कः, दीपक!, छात्राः, सस्नेहं नमः, मञ्चनम्‌।
Concept: undefined - undefined
Chapter:
[5]3
[5]3.i

प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा: तरन्ति, स्वच्छम्‌, ग्रीष्मकाले, तरणतालस्य, जनाः, बालाः, कुर्वन्ति, प्रसन्नाः, जलक्रीडाम्‌, जलम्‌, कन्दुकम्‌, सन्ति।
Concept: undefined - undefined
Chapter:
अथवा
[5]3.ii

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत -

"अनुशासनस्य महत्वम्‌"

मञ्जूषा: साफल्यम्‌, जनयति, परिश्रमेण सह, आलस्यम्‌, प्राप्नोति, स्वस्थम्‌, दिनचर्या, आत्मविश्वासः, जीवनम्‌, स्वलक्ष्यम्, आवश्यकम्‌, आत्मानम्‌, दुर्गुणेभ्यः।
Concept: undefined - undefined
Chapter:
[5]4
[5]4.i

मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- 

पुत्रः - तात! प्रणमामि।
पिता - (i) ______
पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति।
पिता - उत्तमम्‌। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति?
पुत्रः - न, कापि समस्या नास्ति परन्तु एकत्र भवताम्‌ अनुमतिं सहाय्यं च इच्छामि।
पिता - कस्मिन् सन्दर्भे, निस्सङ्कोच वद।
पुत्रः - श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) अहम्‌ ______।
पिता - शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) ______
पुत्रः - अहं पूर्वमेव पृष्टवान्‌, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्‌।
पिता - चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) ______।
पुत्रः - तात! किमपि उपायनं स्वीकरणीयम्‌ अस्ति।
पिता - अस्तु! मात्रा सह आपणं गत्वा उत्तमम्‌ उपायनं स्वीकुरु।
पुत्रः - (v) ______।

                                मञ्जूषा -

  1. अस्तु, अहं कार्यालयात्‌ समयेन आगमिष्यामि।
  2. अस्तु, धन्यवादः।
  3. शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
  4. तत्र भवता सह गन्तुम्‌ इच्छामि।
  5. चिरञ्जीव! वद सर्वं कुशलम्‌?
Concept: undefined - undefined
Chapter:
अथवा
[5]4.ii

मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत-

एकदा एका चटका आसीत्‌। सा वनस्य एकस्मिन्‌ उन्नतवृक्षे (i) ______ वसति स्म। एकदा वने (ii) ______ वृष्टिः अभवत्‌। तदा पीडितः एकः वानरः (iii) ______ तत्वृक्षस्य अधः आगच्छत्‌। वानरं दृष्टा (iv) ______ अवदत्‌ - "भोः वानर! भवान्‌ किमर्थं व्यर्थमेव दुःखी भवतिः? (v) ______ -शरीरं मनुष्य-शरीरम्‌ (vi) ______ अस्ति। हस्तौ पादौ च सम्यक्‌ सन्ति। भवान्‌ उत्तम-गृहस्य। (vii) ______ किमर्थं न करोति?" तत्‌ श्रुत्वा वानरः कुपितः अभवत्‌। वानरः (viii) ______ -चटकाम्‌ अवदत्‌- “किमर्थं भवती तूष्णीं न (ix) ______? किमर्थं मम उपहासं करोति?" इति उक्त्वा सः वानरः (x) ______ आरोहत्‌ चटकायाः च नीडम्‌ अनाशयत्‌। अतः कथ्यते- मूर्खेभ्यः सदुपदेशाः न हिताय।

                                                मञ्जूषा

निर्माणम्‌, चटका, भवतः, स्वनीडे, महती, आश्रयार्थम्‌, इव, तिष्ठति, वृक्षम्‌, कोपेन। 
Concept: undefined - undefined
Chapter:
'ग' भागः : अनुप्रयुक्तव्याकरणम्‌ (25 अङ्काः)
[4]5 | अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत- (केवलं प्रश्नचतुष्टयम्‌)
[1]5.i

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-

केन प्रयुक्तः + अयं पापं चरति पुरुषः।

Concept: undefined - undefined
Chapter:
[1]5.ii

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-

नैतत्‌ मनुष्येषु प्रयोक्तव्यम्‌।

Concept: undefined - undefined
Chapter:
[1]5.iii

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-

आसीत्‌ प्रच्छन्नभाग्यः कश्चित्‌ कुमारः।

Concept: undefined - undefined
Chapter:
[1]5.iv

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-

पापिनाञ्च सदा दुःखम्‌।

Concept: undefined - undefined
Chapter:
[1]5.v

अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धिं सन्धिच्छेदं वा कुरुत-

अत्र संस्कृत + छात्राः पठन्ति।

Concept: undefined - undefined
Chapter:
[4]6 | अधोलिखितवाक्येषु रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्‌)
[1]6.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

सर्वदा शारदा अस्माकं वदनाम्बुजे सन्निधिं कुर्यात्‌।

सर्वेभ्यः ददाति इति

सर्वं ददाति इति

सर्वैः दीयते

सर्वं आददाति इति

Concept: undefined - undefined
Chapter:
[1]6.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

युधिष्टिरार्जुनौ रथारोहणं नाटयतः।

युधिष्ठिरः अर्जुनः द्वौ

युधिष्ठिरः अर्जुनौ च

युधिष्ठिरः च अर्जुनः च

युधिष्ठिरौ अर्जुनौ च

Concept: undefined - undefined
Chapter:
[1]6.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

अरुणाचले अनेकानि पर्यटनाय स्थलानि सन्ति।

पर्यटनस्थलाः 

पर्यटनस्थलम्‌

पर्यटनास्थलानि 

पर्यटनस्थलानि

Concept: undefined - undefined
Chapter:
[1]6.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

 सः अपि तत्‌ नेत्रं स्थानम्‌ अनतिक्रम्य अस्थापयत्‌।

यथास्थानम्‌ 

अनुस्थानम्‌

प्रतिस्थानम्‌ 

उपस्थानम्‌

Concept: undefined - undefined
Chapter:
[1]6.v

अधोलिखितवाक्यम् रेखाङ्कितपदानां समस्तपदं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -

को भेदः पिकस्य च काकस्य च?

पिककाकस्य 

पिककाकानाम्‌

पिककाकयोः 

पिककाकौ

Concept: undefined - undefined
Chapter:
[4]7 | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्‌)
Advertisements
[1]7.i

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

देहल्याम्‌ अनेकानि ऐतिहासिकानि स्थलानि सन्ति।

इतिहास + मतुप्‌

इतिहास + ठक्‌

इतिहास + ङीप्‌

इतिहास + टाप्‌

Concept: undefined - undefined
Chapter:
[1]7.ii

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

अधुना रमणीय + टाप्‌ हि सृष्टिः एषा।

रमणी 

रमणीयता

रमणीयः 

रमणीया

Concept: undefined - undefined
Chapter:
[1]7.iii

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

केचन पञ्चत्वं गताः।

पञ्च + त्व

पञ्च + त्वम्‌

पञ्च + तल्‌

पञ्च + टाप्‌

Concept: undefined - undefined
Chapter:
[1]7.iv

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

विद्वांसः एव लोकेऽस्मिन्‌ चक्षुस्‌ + मतुप्‌ प्रकीर्तिताः।

चक्षुस्मन्तः 

चक्षुष्मान्‌

चक्षुष्मन्तः 

चक्षुस्मतुप्‌

Concept: undefined - undefined
Chapter:
[1]7.v

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

व्यवहारे सदा सरल + तल्‌ भवेत्‌।

सरलता 

सरलत्वम्‌

सरला 

सरलतायाः

Concept: undefined - undefined
Chapter:
[3]8

वाच्यानुसारम्‌ उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत -

वेदांशी - कपिल! (i) ______ कस्यां कक्षायां पठ्यते?
कपिलः - अहम्‌ अष्टमी-कक्षायां पठामि।
वेदांशी - तव विद्यालये छात्रैः सर्वप्रथम किं (ii) ______?
कपिलः - सर्वप्रथमं छात्राः (iii) ______ कुर्वन्ति। अधुना त्वया किं क्रियते?
वेदांशी - अधुना (iv) ______ विडियो-क्रीडां क्रीडामि।
कपिलः - एतत्‌ उचितं न अस्ति। अधुना परीक्षाकालः अस्ति अतः त्वया पठनीयम्‌।

               मञ्जूषा 

प्रार्थनाम्‌, त्वया, अहम्‌, क्रियते।
Concept: undefined - undefined
Chapter:
[3]9 | कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत- (केवलं प्रश्नत्रयम्‌)
[1]9.i

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति।

Concept: undefined - undefined
Chapter:
[1]9.ii

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तत्र ______ (12:15) वादनपर्यन्तं सः शस्यं सिञ्चति।

Concept: undefined - undefined
Chapter:
[1]9.iii

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

मध्याहे ______ (1:00) वादने सः विश्रामं करोति।

Concept: undefined - undefined
Chapter:
[1]9.iv

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

______ (2:45) वादने सः पुनः कृषिकार्येषु संलग्नः भवति।

Concept: undefined - undefined
Chapter:
[4]10 | मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत - (केवलं प्रश्नचतुष्टयम्‌)
[1]10.i

कदापि ______ कार्यं न करणीयम्‌।

तु

नूनम्‌

तथा 

सहसा

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10.ii

______ विषादं त्यक्त्वा उद्यमः क्रियताम्‌।

तु 

नूनम्‌ 

तथा 

सहसा

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10.iii

एषः कलहः ______ भवतां विनाशकारणं भविष्यति।

तु 

नूनम्‌ 

तथा 

सहसा

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10.iv

अवक्रता यथा चित्ते ______ वाचि भवेत्‌।

तु 

नूनम्‌ 

तथा 

सहसा

इदानीम्‌

Concept: undefined - undefined
Chapter:
[1]10.v

अर्थिनः ______ धनलाभमात्रेण सन्तोषं भजन्ते।

तु 

नूनम्‌ 

तथा 

सहसा

इदानीम्‌

Concept: undefined - undefined
Chapter:
[3]11 | अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत - (केवलं प्रश्नत्रयम्‌)
[1]11.i

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

कपयः प्रहस्य अवदत्‌

अवदत 

अवदताम्‌

अवदन्‌ 

अवदः

Concept: undefined - undefined
Chapter:
[1]11.ii

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

कीदृशः तव मैत्री?

कीदृशं

कीदृशी

कीदृशीः

कीदृशाः

Concept: undefined - undefined
Chapter:
[1]11.iii

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

त्वं द्रौणेः चपलां प्रकृतिं न जानाति।

भवन्तः 

वयम्‌

भवान्‌ 

युवाम्‌

Concept: undefined - undefined
Chapter:
Advertisements
[1]11.iv

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत

श्वः त्वं किं करोषि?

करिष्यसि 

अकरोत्‌

अकरोः 

करिष्यति

Concept: undefined - undefined
Chapter:
'घ' भागः : पठितावबोधनम्‌ (30 अङ्काः)
[5]12

अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

कदाचित्‌ दानशालासु विचरन्‌ स राजा बहुधनलाभेन सन्तुष्टानाम्‌ अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत्‌- मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत्‌-हे राजन्‌! भवतः दानवीरताम्‌ आकर्ण्य आशान्वितः भवत्समीपम्‌ आगतोऽस्मि। देव! रवि-शशि-तारा-मण्डलभूषितं जगत्‌ एतत्‌ कथमिव पश्येयं चक्षुर्हीनः!

राजा उवाच- भगवन्‌! भवन्मनोरथं पूरयित्वा आत्मानम्‌ अनुगृहीतं कर्तुम्‌ इच्छामि। आदिश्यताम्‌, किं करवाणि? विप्रः उवाच - यदि भवान्‌ प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम्‌ इच्छामि येन मम लोकयात्रा निर्बाधा भवेत्‌। तत्‌ श्रुत्वा राजा अचिन्तयत्‌, "लोके चक्षुर्दानं दुष्करमेव"।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)             1

  1. अर्थिनः केन सन्तुष्टाः आसन्‌?
  2. लोके किम्‌ दुष्करम्‌ अस्तिः
  3. चक्षुषा विप्रस्य का निर्बाधा भवेत्‌?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

  1. शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः किमवदत्‌?
  2. शक्रः किं परीक्षितुम्‌ आगतः?
  3. विप्रः किमर्थं चक्षुषः दानम्‌ इच्छति स्म?

इ. निर्देशानुसारम्‌ उत्तरत- (केवलं प्रश्नद्वयम्‌)        2

  1. 'श्रुत्वा' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
  2. 'अर्थिनः' इत्यस्य क्रियापदं किं प्रयुक्तम्‌?
  3. 'ईदृशं दानम्‌' अत्र विशेष्यपदं किम्‌?
Concept: undefined - undefined
Chapter:
[5]13

अधोलिखितपद्ये पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

असंशयं महाबाहो मनो दुर्निग्रहं चलम्‌।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥

कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहदम्‌।

कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्‌॥

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)         1

  1. मनुष्याणां यशः कीदशः भवति?
  2. कुवाक्यान्तं किं भवति?
  3. कलहेन कानि नश्यन्ति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)       2

  1. मनः कीदृशं भवति?
  2. मनः कथं गृह्यते?
  3. कुराजान्तानि कानि भवन्ति?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. 'मित्रता' इत्यस्य किं पर्यायपदं प्रयुक्तम्‌?
  2. 'चलम्‌' इत्यस्य विशेष्यपदं चित्वा लिखत।
  3. अत्र पद्ययोः क्रियापदं किम्‌ अस्ति?
Concept: undefined - undefined
Chapter:
[5]14

अधोलिखितं नाट्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत।

(ततः पुत्रशोकसन्तप्ताः युधिष्ठिरः भीमः द्रौपदी च रणभूमौ प्रविशन्ति।)

द्रौपदी - (दीर्घं निःश्वस्य) हा हन्त। किम्‌ इदं घोरम्‌ आपतितम्‌। पापकर्मणा द्रौणिना मे पुत्राः भ्रातरः च हताः। अग्निः इव दहति माम्‌ अयं शोकः।

युधिष्ठिरः - शुभे! धैर्यं धारय। नूनं तव पुत्राः वीरगतिम्‌ एव प्राप्ताः। वीरजननी त्वं शोचितुं न अर्हसि।

द्रौपदी - कथं मन्दभाग्या अहं धैर्यं धारयामि। यावत्‌ असौ क्रूरकर्मा न दण्ड्यते, तावत्‌ अहम्‌ इतः न गमिष्यामि, अत्रैव प्राणत्यागं च करिष्यामि।

युधिष्ठिरः - प्रिये! मा एवं ब्रूयाः। स पापकर्मा कुत्र गतः इति न जानीमः। अतिदूरं किञ्चिद्‌ दुर्गमवनं प्रविष्टः भवेत्‌।

द्रौपदी - (भीमं प्रति) आर्यपुत्र! क्षत्रधर्मम्‌ अनुस्मरन्‌ मां शोकसागरात्‌ रक्ष। अस्मिन्‌ संसारे कश्चित्‌ अपि त्वया सदृशः पराक्रमी नास्ति। पुरा वारणावते त्वमेव पाण्डवान्‌ रक्षितवान्‌। विराट-नगरे अपि त्वं मां प्राणसङ्कटात्‌ उद्धृतवान्‌।

भीमः - (युधिष्ठिरं प्रति) भ्रातः! द्रौणिम्‌ अनुगन्तुं मह्यम्‌ अनुमतिं ददातु भवान्‌।

युधिष्ठिरः - गच्छ वत्स! विजयी भव, नकुलः तव सारथिः भवतु। (भीमसेनः निर्गच्छति, श्रीकृष्णः अर्जुनेन सह प्रविशति।)

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)        1

  1. का आत्मानं मन्दभाग्या इति कथयति?
  2. पुरा कुत्र भीमः पाण्डवान्‌ रक्षितवान्‌?
  3. युधिष्ठिरः भीमः द्रौपदी कुत्र प्रविशन्ति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)      2

  1. द्रौपदी दीर्घं निःश्वस्य किं कथयति?
  2. भीमः कदा पाण्डवान्‌ रक्षितवान्‌?
  3. भीमः किमर्थम्‌ अनुमतिम्‌ इच्छति?

इ. निर्देशानुसारम्‌ उत्तरत - (केवलं प्रश्नद्वयम्‌)     2

  1. 'निर्गच्छति' इत्यस्य किं विपर्यय-पदम्‌ अत्र प्रयुक्तम्‌?
  2. 'श्रीकृष्णः अर्जुनेन सह प्रविशति।' अत्र कर्तृपदं किम्‌ प्रयुक्तम्‌?
  3. 'घोरम्‌ आपतितम्‌' अनयोः पदयोः विशेषणपदं किम्‌?
Concept: undefined - undefined
Chapter:
[5]15 | रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत - (केवलं पञ्चप्रश्नाः)
[1]15.i

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

अरुणाचलप्रदेशे पञ्चाशदधिकाः नद्यः प्रवहन्ति। 

Concept: undefined - undefined
Chapter:
[1]15.ii

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

चपलबालकेभ्यः भीषणानाम्‌ अस्त्राणां प्रदानं न उचितम्‌।

Concept: undefined - undefined
Chapter:
[1]15.iii

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

मनसः नियन्त्रणं वायोः इव सुदुष्करम्‌ मन्यते।

Concept: undefined - undefined
Chapter:
[1]15.iv

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

मेषः दाहवेदनया भूमौ लुठति।

Concept: undefined - undefined
Chapter:
[1]15.v

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

शिष्यः एकचतुर्थांशं स्वमेधया आदत्ते।

Concept: undefined - undefined
Chapter:
[1]15.vi

रेखाङ्कित-पदानि आधृत्य प्रश्ननिर्माणं कुरुत -

राजहंसः वर्षर्तौ मानसं पलायते।

Concept: undefined - undefined
Chapter:
[2]16
[2]16.i

मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -

न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।

प्रह्वादयति च पुरुषं यथा मधुरभाषिणी वाणी॥

अन्वयः- यथा मधुरभाषिणी (i) ______ पुरुषम्‌ प्रह्वादयति (ii) ______ शीतलसलिलम्‌ न चन्दनरसः न (iii) ______ छाया च (iv) ______ (प्रह्वादयति)।

          मञ्जूषा

शीतला, वाणी, न, तथा।
Concept: undefined - undefined
Chapter:
अथवा
[2]16.ii

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

भावार्थः- यदि कश्चित्‌ (i) ______ स्वस्य कल्याणं (ii) ______ जीवनम्‌ च इच्छति तर्हि सः (iii) ______ परेभ्यः अहितं कर्म न (iv) ______। अर्थात्‌ यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति।

                  मञ्जूषा

सुखमयम्‌, कुर्यात्‌, जनः, कदापि।
Concept: undefined - undefined
Chapter:
[4]17 | अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत - (केवलं प्रश्नचतुष्टयम्‌)
[1]17.i

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

शैलानां पारं द्रष्टुं समर्थः भव।

नदीनाम्‌ 

वृक्षाणाम्‌

पर्वतानाम्‌ 

मेघानाम्‌

Concept: undefined - undefined
Chapter:
[1]17.ii

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

भवता साधु उक्तम्‌।

संन्यासी 

शुद्धम्‌

अनुचितम्‌ 

सम्यक्‌

Concept: undefined - undefined
Chapter:
[1]17.iii

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

सर्वदा शारदा अस्माकं वदने सन्निधिं क्रियात्‌।

गृहे 

वने

मुखे 

सर्वत्र

Concept: undefined - undefined
Chapter:
[1]17.iv

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

यूथपः रहसि अवदत्‌।

रहस्यम्‌ 

एकान्ते

उच्चैः 

मनसि

Concept: undefined - undefined
Chapter:
[1]17.v

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकूलम्‌ उचितार्थं चित्वा लिखत -

स विवेकः इति ईरितः

कथितः 

श्रुतः

लिखितः 

दृष्टः

Concept: undefined - undefined
Chapter:
[4]18

मञ्जूषाप्रदत्तपदानां सहायतया रिक्तस्थानानि पूरयित्वा अधोलिखित-कथाम्‌ उत्तरपुस्तिकायां लिखत -

चन्द्रनामकस्य राजपुत्राः राजगृहे वानरान्‌ पालयन्ति स्म। तस्मिन्‌ राजगृहे (i) ______ एकं मेषयूथम्‌ अपि आसीत्‌। तेषु एकः उद्दण्डः मेषः अहर्निशं (ii) ______ प्रविश्य यत्‌ पश्यति स्म तत्‌ खादति स्म। अतः तेन सह सूपकाराणां कलहः भवति स्म। मेषस्य सूपकाराणां च कलहं दृष्ट्वा वानराणां बुद्धिमान्‌ यूथपतिः तान्‌ अवदत्‌- एतेषां कलहो वानराणां विनाशकारणं भविष्यति अतः (iii) ______ राजभवनं त्यक्त्वा वनं गच्छाम। किन्तु (iv) ______ वानराः तस्य वचनम्‌ अश्रद्धेयं मत्वा वनं न अगच्छन्‌। एकदा सः उद्दण्डः (v) ______ सूपकारैः ज्वलितकाष्ठेन ताडितः। ऊर्णाप्रिचुरः मेषः जाज्वल्यमानशरीरः निकटस्थाम्‌ अश्वशालां प्राविशत्‌। तेन अश्वशालायाम्‌ अपि अग्निज्वालाः समुत्थिताः। अतः केचित्‌ अश्वाः दग्धाः केचित्‌ च (vi) ______। राजवैद्यः नृपम्‌ अवदत्‌ यत्‌ अश्वानां वह्विदाहसमुद्‌भवः दोषः (vii) ______ मेदसा नाशमभ्येति। राजा आदिशत्‌-यथोचितं क्रियताम्‌। राजादेशं श्रुत्वा भयत्रस्ताः (viii) ______ अचिन्तयन्‌-अवधीरिताः अस्माभिः गुरुजनोपदेशाः।

                                              मञ्जूषा

मृताः, मेषः, वानराः, बालवाहनयोग्यम्‌, मदोद्धताः, वयम्‌, वानराणाम्‌, महानसम्‌।
Concept: undefined - undefined
Chapter:

Other Solutions



































Submit Question Paper

Help us maintain new question papers on Shaalaa.com, so we can continue to help students




only jpg, png and pdf files

CBSE previous year question papers Class 10 Sanskrit (Communicative) with solutions 2024 - 2025

     CBSE Class 10 question paper solution is key to score more marks in final exams. Students who have used our past year paper solution have significantly improved in speed and boosted their confidence to solve any question in the examination. Our CBSE Class 10 question paper 2025 serve as a catalyst to prepare for your Sanskrit (Communicative) board examination.
     Previous year Question paper for CBSE Class 10 -2025 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
     By referring the question paper Solutions for Sanskrit (Communicative), you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.

How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Communicative) will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×