हिंदी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। तत्र ______ (12:15) वादनपर्यन्तं सः शस्यं सिञ्चति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

तत्र ______ (12:15) वादनपर्यन्तं सः शस्यं सिञ्चति।

रिक्त स्थान भरें

उत्तर

तत्र सपाद-द्वादशवादने वादनपर्यन्तं सः शस्यं सिञ्चति।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×