हिंदी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति।

रिक्त स्थान भरें

उत्तर

कृषकः जगदीशः प्रातः सार्ध-सप्तवादने वादने क्षेत्रं गच्छति।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×