Advertisements
Advertisements
प्रश्न
वाच्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत -
वेदांशी - | कपिल! (i) ______ कस्यां कक्षायां पठ्यते? |
कपिलः - | अहम् अष्टमी-कक्षायां पठामि। |
वेदांशी - | तव विद्यालये छात्रैः सर्वप्रथम किं (ii) ______? |
कपिलः - | सर्वप्रथमं छात्राः (iii) ______ कुर्वन्ति। अधुना त्वया किं क्रियते? |
वेदांशी - | अधुना (iv) ______ विडियो-क्रीडां क्रीडामि। |
कपिलः - | एतत् उचितं न अस्ति। अधुना परीक्षाकालः अस्ति अतः त्वया पठनीयम्। |
मञ्जूषा
प्रार्थनाम्, त्वया, अहम्, क्रियते। |
रिक्त स्थान भरें
उत्तर
वेदांशी - | कपिल! (i) त्वया कस्यां कक्षायां पठ्यते? |
कपिलः - | अहम् अष्टमी-कक्षायां पठामि। |
वेदांशी - | तव विद्यालये छात्रैः सर्वप्रथम किं (ii) क्रियते? |
कपिलः - | सर्वप्रथमं छात्राः (iii) प्रार्थनाम् कुर्वन्ति। अधुना त्वया किं क्रियते? |
वेदांशी - | अधुना (iv) अहम् विडियो-क्रीडां क्रीडामि। |
कपिलः - | एतत् उचितं न अस्ति। अधुना परीक्षाकालः अस्ति अतः त्वया पठनीयम्। |
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?