मराठी

वाच्यानुसारम्‌ उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत - वेदांशी - कपिल! (i) ______ कस्यां कक्षायां पठ्यते? कपिलः - अहम्‌ अष्टमी-कक्षायां पठामि। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

वाच्यानुसारम्‌ उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत -

वेदांशी - कपिल! (i) ______ कस्यां कक्षायां पठ्यते?
कपिलः - अहम्‌ अष्टमी-कक्षायां पठामि।
वेदांशी - तव विद्यालये छात्रैः सर्वप्रथम किं (ii) ______?
कपिलः - सर्वप्रथमं छात्राः (iii) ______ कुर्वन्ति। अधुना त्वया किं क्रियते?
वेदांशी - अधुना (iv) ______ विडियो-क्रीडां क्रीडामि।
कपिलः - एतत्‌ उचितं न अस्ति। अधुना परीक्षाकालः अस्ति अतः त्वया पठनीयम्‌।

               मञ्जूषा 

प्रार्थनाम्‌, त्वया, अहम्‌, क्रियते।
रिकाम्या जागा भरा

उत्तर

वेदांशी - कपिल! (i) त्वया कस्यां कक्षायां पठ्यते?
कपिलः - अहम्‌ अष्टमी-कक्षायां पठामि।
वेदांशी - तव विद्यालये छात्रैः सर्वप्रथम किं (ii) क्रियते?
कपिलः - सर्वप्रथमं छात्राः (iii) प्रार्थनाम्‌ कुर्वन्ति। अधुना त्वया किं क्रियते?
वेदांशी - अधुना (iv) अहम्‌ विडियो-क्रीडां क्रीडामि।
कपिलः - एतत्‌ उचितं न अस्ति। अधुना परीक्षाकालः अस्ति अतः त्वया पठनीयम्‌।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×