Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत -
व्यवहारे सदा सरल + तल् भवेत्।
पर्याय
सरलता
सरलत्वम्
सरला
सरलतायाः
MCQ
उत्तर
सरलता
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?