English

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत - व्यवहारे सदा सरल+तल्‌ भवेत्‌। - Sanskrit (Communicative)

Advertisements
Advertisements

Question

अधोलिखितवाक्यम्‌ रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम्‌ उत्तरं विकल्पेभ्यः चित्वा लिखत -

व्यवहारे सदा सरल + तल्‌ भवेत्‌।

Options

  • सरलता 

  • सरलत्वम्‌

  • सरला 

  • सरलतायाः

MCQ

Solution

सरलता 

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×