मराठी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति।

रिकाम्या जागा भरा

उत्तर

कृषकः जगदीशः प्रातः सार्ध-सप्तवादने वादने क्षेत्रं गच्छति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×