Advertisements
Advertisements
प्रश्न
कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।
कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति।
रिकाम्या जागा भरा
उत्तर
कृषकः जगदीशः प्रातः सार्ध-सप्तवादने वादने क्षेत्रं गच्छति।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?