English

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति। - Sanskrit (Communicative)

Advertisements
Advertisements

Question

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

कृषकः जगदीशः प्रातः ______ (7:30) वादने क्षेत्रं गच्छति।

Fill in the Blanks

Solution

कृषकः जगदीशः प्रातः सार्ध-सप्तवादने वादने क्षेत्रं गच्छति।

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×