हिंदी

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत। त्वं द्रौणेः चपलां प्रकृतिं न जानाति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

त्वं द्रौणेः चपलां प्रकृतिं न जानाति।

विकल्प

  • भवन्तः 

  • वयम्‌

  • भवान्‌ 

  • युवाम्‌

MCQ

उत्तर

भवान्‌ द्रौणेः चपलां प्रकृतिं न जानाति।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×