Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।
त्वं द्रौणेः चपलां प्रकृतिं न जानाति।
पर्याय
भवन्तः
वयम्
भवान्
युवाम्
MCQ
उत्तर
भवान् द्रौणेः चपलां प्रकृतिं न जानाति।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?