Advertisements
Advertisements
प्रश्न
प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -
मञ्जूषा: तरन्ति, स्वच्छम्, ग्रीष्मकाले, तरणतालस्य, जनाः, बालाः, कुर्वन्ति, प्रसन्नाः, जलक्रीडाम्, जलम्, कन्दुकम्, सन्ति। |
लघु उत्तरीय
उत्तर
- ग्रीष्मकाले बालाः तरणतालस्य जलं स्वच्छं कुर्वन्ति।
- तरणताले बालाः जलक्रीडाम् कुर्वन्ति।
- कन्दुकम् धृत्वा जनाः प्रसन्नाः सन्ति।
- तरणताले जनाः जलम् अपि तरन्ति।
- बालकाः तरणताले अत्यन्तं प्रसन्नाः सन्ति।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?