English

प्रदत्तं चित्रं दष्ट्वा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत - मञ्जूषा: तरन्ति, स्वच्छम्‌, ग्रीष्मकाले, तरणतालस्य, जनाः, बालाः, कुर्वन्ति, प्रसन्नाः, जलक्रीडाम्‌, - Sanskrit (Communicative)

Advertisements
Advertisements

Question

प्रदत्तं चित्रं दृष्टवा मञ्जूषायां प्रदत्तशब्दानां सहायतया पञ्च वाक्यानि संस्कृतेन लिखत -

मञ्जूषा: तरन्ति, स्वच्छम्‌, ग्रीष्मकाले, तरणतालस्य, जनाः, बालाः, कुर्वन्ति, प्रसन्नाः, जलक्रीडाम्‌, जलम्‌, कन्दुकम्‌, सन्ति।
Short Answer

Solution

  1. ग्रीष्मकाले बालाः तरणतालस्य जलं स्वच्छं कुर्वन्ति।
  2. तरणताले बालाः जलक्रीडाम्‌ कुर्वन्ति।
  3. कन्दुकम्‌ धृत्वा जनाः प्रसन्नाः सन्ति।
  4. तरणताले जनाः जलम्‌ अपि तरन्ति।
  5. बालकाः तरणताले अत्यन्तं प्रसन्नाः सन्ति।
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×