Advertisements
Advertisements
Question
भवतः नाम तनिष्कः। भवतः विद्यालये संस्कृतनाटकस्य मञ्चनम् अभवत्। तदर्थं मित्रं दीपकम् प्रति लिखितं पत्रं मञ्जूषातः पदानां सहायतया पूरयित्वा उत्तरपुस्तिकायां लिखत-
आदर्शविद्यालयः,
(i) ______
दिनाङ्कः ______
प्रियमित्र (ii) ______
(iii) ______।
अत्र सर्वगतं कुशलम्। आशासे त्वम् अपि कुशली। यथा त्वं जानासि गत सप्ताहे मम विद्यालये संस्कृत-उत्सवः सम्पत्रः। अस्मिन् उत्सवे संस्कृतपरिषदः (iv) ______ पाठ्यपुस्तकस्य 'कवयामि वयामि यामि' इति नाटकस्य (v) ______ अकुर्वन्। तस्मिन् नाटके मया 'भोजस्य' अभिनयः कृतः। कुविन्दस्य अभिनयं मम मित्रं प्राञ्जलः अकरोत्। तस्य मुखात् श्लोकगायनं (vi) ______ सर्वेऽपि उपस्थिताः दर्शकाः भावविभोराः जाताः करतलध्वनिभिः च तस्य उत्साहवर्धनम् (vii) ______। कार्यक्रमस्य अन्तेऽपि मुख्यातिथिमहोदयेन संस्कृतनाटकस्य भूरि भूरि (viii) ______ कृता। वस्तुतः अयम् उत्सवः मनोरञ्जकं ज्ञानवर्धकं च आसीत्।
तव विद्यालये संस्कृतोत्सवः कदा भविष्यति इति अवश्यं सूचय। मातुपितृचरणेषु (ix) ______ प्रणामाः।
तव मित्रम्
(x) ______
मञ्जूषा
प्रशंसा, कृतवन्तः, श्रुत्वा, दिल्लीतः, मम, तनिष्कः, दीपक!, छात्राः, सस्नेहं नमः, मञ्चनम्। |
Solution
आदर्शविद्यालयः,
(i) दिल्लीतः
दिनाङ्कः 10/10/2024
प्रियमित्र (ii) दीपक!
(iii) सस्नेहं नमः।
अत्र सर्वगतं कुशलम्। आशासे त्वम् अपि कुशली। यथा त्वं जानासि गत सप्ताहे मम विद्यालये संस्कृत-उत्सवः सम्पत्रः। अस्मिन् उत्सवे संस्कृतपरिषदः (iv) छात्राः पाठ्यपुस्तकस्य 'कवयामि वयामि यामि' इति नाटकस्य (v) मञ्चनम् अकुर्वन्। तस्मिन् नाटके मया 'भोजस्य' अभिनयः कृतः। कुविन्दस्य अभिनयं मम मित्रं प्राञ्जलः अकरोत्। तस्य मुखात् श्लोकगायनं (vi) श्रुत्वा सर्वेऽपि उपस्थिताः दर्शकाः भावविभोराः जाताः करतलध्वनिभिः च तस्य उत्साहवर्धनम् (vii) कृतवन्तः। कार्यक्रमस्य अन्तेऽपि मुख्यातिथिमहोदयेन संस्कृतनाटकस्य भूरि भूरि (viii) प्रशंसा कृता। वस्तुतः अयम् उत्सवः मनोरञ्जकं ज्ञानवर्धकं च आसीत्।
तव विद्यालये संस्कृतोत्सवः कदा भविष्यति इति अवश्यं सूचय। मातुपितृचरणेषु (ix) मम प्रणामाः।
तव मित्रम्
(x) तनिष्कः