English

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - प्रकृति: अस्माकं सर्वेषां जननी अस्ति। एषा स्वप्राकृतिकसंसाधनै: व्यवस्थाभि: च अस्मान्‌ पोषयति पालयति रक्षति च। - Sanskrit (Communicative)

Advertisements
Advertisements

Question

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

प्रकृति: अस्माकं सर्वेषां जननी अस्ति। एषा स्वप्राकृतिकसंसाधनै: व्यवस्थाभि: च अस्मान्‌ पोषयति पालयति रक्षति च। यदा एतानि संसाधनानि नष्टानि प्रदूषितानि वा भवन्ति प्राकृतिक-व्यवस्था च भङ्गा भवति तदा जीवनाय सङ्कटः उत्पद्यते। अद्यत्वे अस्माकं पर्यावरणस्य प्रदूषणं निरन्तरं वर्धमानम्‌ अस्ति। अद्य पर्यावरण-प्रदूषणं संसारस्य भीषणतमा समस्या अस्ति। प्राचीनकाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत्‌ तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरण-विषयकं चिन्तनं दृश्यते। स्वच्छं पर्यावरणम्‌ अस्मार्क जीवनस्य आधार: अस्ति। पर्यावरणस्य आधारा: पुष्पिताः, पल्लविताः वृक्षाः भवन्ति। वृक्षाः पर्यावरणं सन्तुलितं शुद्धं च कर्वन्ति। वृक्षाः भूमेः जलं गृहन्ति। वृक्षाणाम्‌ इदं जलं मेघानां निर्माणि सहायकं भवति। इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति। वृक्षाः पुष्पाणां, फलानाम्‌ औषधीनां च स्रोताः सन्ति। ते अस्मभ्यं सर्वम्‌ अर्पयन्ति। वृक्षाः रोपणीयाः इति उद्धोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः इत्यस्ति चिन्तनीयः विषयः। अस्माभिः न विस्मरणीयं यत्‌ वृक्षाः सत्पुरुषा इव।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)           2

  1. अद्य संसारस्य भीषणतमा समस्या का अस्तिः?
  2. वृक्षाः कुतः जलं गृह्णन्तिः?
  3. के अस्मभ्यं सर्वम्‌ अर्पयन्ति?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)        2

  1. पर्यावरणस्य आधाराः के भवन्ति?
  2. वृक्षाः केषाम्‌ स्रोताः सन्ति?
  3. वृक्षाः कथं वर्षायै सहायकाः भवन्ति?

इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत।        1

ई. यथानिर्देशम्‌ उत्तरत - (केवलं प्रश्नत्रयम्‌)       3

  1. 'प्राचीनकाले यद्यपि पर्यावरणप्रदूषणस्य समस्या नासीत्‌' अत्र 'आसीत्‌' क्रियापदस्य कर्तृपदं किम्‌?
    (क) प्राचीनकाले
    (ख) यद्यपि
    (ग) समस्या
    (घ) पर्यावरणप्रदूषणस्य
  2. वयं प्रतिदिनं तेषां कर्तनं पश्यामः' अत्र क्रियापदं किम्‌ अस्ति?
    (क) कर्तनम्‌
    (ख) तेषाम्‌
    (ग) प्रतिदिनं
    (घ) पश्यामः
  3. 'पर्यावरणम्‌' इति पदस्य किं विशेषणपदम्‌?
    क) वृक्षम्‌
    ख) स्वच्छम्‌
    ग) जलम्‌
    (घ) प्रदूषणम्‌
  4. 'तरवः' इति पदस्य पर्यायपदं चिनुत।
    (क) वृक्षाः
    (ख) आगाराः
    (ग) सहायकाः
    (घ) पुष्पिताः
One Line Answer
One Word/Term Answer

Solution

अ.

  1. पर्यावरण-प्रदूषणम्‌
  2. भूमेः 
  3. वृक्षाः

आ.

  1. पर्यावरणस्य आधाराः पुष्पिताः, पल्लविताः वृक्षाः भवन्ति।
  2. वृक्षाः पुष्पाणां फलानाम्‌, औषधीनां च आगाराः सन्ति।
  3. वृक्षाणाम्‌ जलं मेघानां निर्मणि सहायकं भवति इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति।

इ. पर्यावरणम्‌/वृक्षाः/वृक्षाणां महत्वम्‌/प्रकृतिसंरक्षणम्‌/वृक्षाः सत्पुरुषा इव छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः।

ई. 

  1. समस्या
  2. पश्यामः
  3. स्वच्छम्‌
  4. वृक्षाः
shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×