Advertisements
Advertisements
प्रश्न
अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत -
प्रकृति: अस्माकं सर्वेषां जननी अस्ति। एषा स्वप्राकृतिकसंसाधनै: व्यवस्थाभि: च अस्मान् पोषयति पालयति रक्षति च। यदा एतानि संसाधनानि नष्टानि प्रदूषितानि वा भवन्ति प्राकृतिक-व्यवस्था च भङ्गा भवति तदा जीवनाय सङ्कटः उत्पद्यते। अद्यत्वे अस्माकं पर्यावरणस्य प्रदूषणं निरन्तरं वर्धमानम् अस्ति। अद्य पर्यावरण-प्रदूषणं संसारस्य भीषणतमा समस्या अस्ति। प्राचीनकाले यद्यपि पर्यावरणस्य प्रदूषणस्य समस्या नासीत् तथापि वेदेषु स्थाने-स्थाने ऋषीणां पर्यावरण-विषयकं चिन्तनं दृश्यते। स्वच्छं पर्यावरणम् अस्मार्क जीवनस्य आधार: अस्ति। पर्यावरणस्य आधारा: पुष्पिताः, पल्लविताः वृक्षाः भवन्ति। वृक्षाः पर्यावरणं सन्तुलितं शुद्धं च कर्वन्ति। वृक्षाः भूमेः जलं गृहन्ति। वृक्षाणाम् इदं जलं मेघानां निर्माणि सहायकं भवति। इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति। वृक्षाः पुष्पाणां, फलानाम् औषधीनां च स्रोताः सन्ति। ते अस्मभ्यं सर्वम् अर्पयन्ति। वृक्षाः रोपणीयाः इति उद्धोषयन्तः अपि वयं प्रतिदिनं तेषां कर्तनं पश्यामः इत्यस्ति चिन्तनीयः विषयः। अस्माभिः न विस्मरणीयं यत् वृक्षाः सत्पुरुषा इव। |
अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- अद्य संसारस्य भीषणतमा समस्या का अस्तिः?
- वृक्षाः कुतः जलं गृह्णन्तिः?
- के अस्मभ्यं सर्वम् अर्पयन्ति?
आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्) 2
- पर्यावरणस्य आधाराः के भवन्ति?
- वृक्षाः केषाम् स्रोताः सन्ति?
- वृक्षाः कथं वर्षायै सहायकाः भवन्ति?
इ. अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1
ई. यथानिर्देशम् उत्तरत - (केवलं प्रश्नत्रयम्) 3
- 'प्राचीनकाले यद्यपि पर्यावरणप्रदूषणस्य समस्या नासीत्' अत्र 'आसीत्' क्रियापदस्य कर्तृपदं किम्?
(क) प्राचीनकाले
(ख) यद्यपि
(ग) समस्या
(घ) पर्यावरणप्रदूषणस्य - वयं प्रतिदिनं तेषां कर्तनं पश्यामः' अत्र क्रियापदं किम् अस्ति?
(क) कर्तनम्
(ख) तेषाम्
(ग) प्रतिदिनं
(घ) पश्यामः - 'पर्यावरणम्' इति पदस्य किं विशेषणपदम्?
क) वृक्षम्
ख) स्वच्छम्
ग) जलम्
(घ) प्रदूषणम् - 'तरवः' इति पदस्य पर्यायपदं चिनुत।
(क) वृक्षाः
(ख) आगाराः
(ग) सहायकाः
(घ) पुष्पिताः
एक पंक्ति में उत्तर
एक शब्द/वाक्यांश उत्तर
उत्तर
अ.
- पर्यावरण-प्रदूषणम्
- भूमेः
- वृक्षाः
आ.
- पर्यावरणस्य आधाराः पुष्पिताः, पल्लविताः वृक्षाः भवन्ति।
- वृक्षाः पुष्पाणां फलानाम्, औषधीनां च आगाराः सन्ति।
- वृक्षाणाम् जलं मेघानां निर्मणि सहायकं भवति इत्थं वृक्षाः वर्षायै सहायकाः भवन्ति।
इ. पर्यावरणम्/वृक्षाः/वृक्षाणां महत्वम्/प्रकृतिसंरक्षणम्/वृक्षाः सत्पुरुषा इव छात्रस्य उत्तरं दृष्ट्वा छात्रहिताय समुचितः निर्णयः करणीयः।
ई.
- समस्या
- पश्यामः
- स्वच्छम्
- वृक्षाः
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?