English

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत - "अनुशासनस्य महत्वम्‌" मञ्जूषा: साफल्यम्‌, जनयति, परिश्रमेण सह, आलस्यम्‌, प्राप्नोति, - Sanskrit (Communicative)

Advertisements
Advertisements

Question

मञ्जूषाप्रदत्तशब्दानां साहाय्येन निम्नलिखितं विषयम्‌ अधिकृत्य पञ्चभिः संस्कृतवाक्यैः एकम्‌ अनुच्छेदं लिखत -

"अनुशासनस्य महत्वम्‌"

मञ्जूषा: साफल्यम्‌, जनयति, परिश्रमेण सह, आलस्यम्‌, प्राप्नोति, स्वस्थम्‌, दिनचर्या, आत्मविश्वासः, जीवनम्‌, स्वलक्ष्यम्, आवश्यकम्‌, आत्मानम्‌, दुर्गुणेभ्यः।
Answer in Brief

Solution

"अनुशासनस्य महत्वम्‌"

अनुशासनस्य जीवनम्‌ अत्यन्तं महत्वपूर्णम्‌ अस्ति। अनुशासनं स्वलक्ष्यम्‌ प्राप्नोति, यत् परिश्रमेण सह आत्मविश्वासं जनयति। दिनचर्या नियमितं कुर्वन्‌ आत्मानं स्वस्थं करोति। अनुशासनं आलस्यम्‌ नाशयति तथा दुर्गुणेभ्यः आत्मानं रक्षति। अनुशासनस्य पालनं जीवनस्य साफल्यम्‌ प्राप्तुं आवश्यकम्‌।

shaalaa.com
  Is there an error in this question or solution?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×