हिंदी

अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत - कदाचित्‌ दानशालासु विचरन्‌ स राजा बहुधनलाभेन सन्तुष्टानाम्‌ अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत्‌- - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

अधोलिखितं गद्यांश पठित्वा प्रदत्तप्रश्नानाम्‌ उत्तराणि संस्कृतेन लिखत -

कदाचित्‌ दानशालासु विचरन्‌ स राजा बहुधनलाभेन सन्तुष्टानाम्‌ अर्थिनां विरलसंख्यां विलोक्य अचिन्तयत्‌- मम अर्थिनः तु धनलाभमात्रेण सन्तोषं भजन्ते। राज्ञि एवं विचारयति सति तस्य दानशीलतां परीक्षितुं देवाधिपतिः शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा तत्पुरतः अवदत्‌-हे राजन्‌! भवतः दानवीरताम्‌ आकर्ण्य आशान्वितः भवत्समीपम्‌ आगतोऽस्मि। देव! रवि-शशि-तारा-मण्डलभूषितं जगत्‌ एतत्‌ कथमिव पश्येयं चक्षुर्हीनः!

राजा उवाच- भगवन्‌! भवन्मनोरथं पूरयित्वा आत्मानम्‌ अनुगृहीतं कर्तुम्‌ इच्छामि। आदिश्यताम्‌, किं करवाणि? विप्रः उवाच - यदि भवान्‌ प्रीतः, तदा त्वत्तः एकस्य चक्षुषः दानम्‌ इच्छामि येन मम लोकयात्रा निर्बाधा भवेत्‌। तत्‌ श्रुत्वा राजा अचिन्तयत्‌, "लोके चक्षुर्दानं दुष्करमेव"।

अ. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्‌)             1

  1. अर्थिनः केन सन्तुष्टाः आसन्‌?
  2. लोके किम्‌ दुष्करम्‌ अस्तिः
  3. चक्षुषा विप्रस्य का निर्बाधा भवेत्‌?

आ. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम्‌)          2

  1. शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः किमवदत्‌?
  2. शक्रः किं परीक्षितुम्‌ आगतः?
  3. विप्रः किमर्थं चक्षुषः दानम्‌ इच्छति स्म?

इ. निर्देशानुसारम्‌ उत्तरत- (केवलं प्रश्नद्वयम्‌)        2

  1. 'श्रुत्वा' इति पदस्य किं पर्यायपदं गद्यांशे प्रयुक्तम्‌?
  2. 'अर्थिनः' इत्यस्य क्रियापदं किं प्रयुक्तम्‌?
  3. 'ईदृशं दानम्‌' अत्र विशेष्यपदं किम्‌?
एक पंक्ति में उत्तर
एक शब्द/वाक्यांश उत्तर

उत्तर

अ.

  1. धनलाभमात्रेण
  2. चक्षुर्दानम्‌
  3. लोकयात्रा

आ.

  1. शक्रः नेत्रहीनयाचकस्य रूपं धारयित्वा राज्ञः पुरतः अवदत्‌- हे राजन्‌! भवतः दानवीरताम्‌ आकर्ण्य आशान्वितः भवत्समीपम्‌ आगतोऽस्मि। देव! रवि-शशि-तारा-मण्डलभूषितं जगत्‌ एतत्‌ कथमिव पश्येयं चक्षुर्हीनः!
  2. शक्रः राज्ञः दानशीलतां परीक्षितुम्‌ आगतः। 
  3. विप्रः स्वलोकयात्रां निर्बाधं कर्तुं चक्षुषः दानम्‌ इच्छति स्म।
                              अथवा
    विप्रः रवि-शशि-तारा-मण्डलभूषितं जगत्‌ द्रष्टुं चक्षुषः दानम्‌ इच्छति स्म।

इ.

  1. आकर्ण्य
  2. भजन्ते
  3. दानम्‌
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×