हिंदी

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत। ______ (2:45) वादने सः पुनः कृषिकार्येषु संलग्नः भवति। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

कालबोधकशब्दै: अधोलिखित-दिनचर्यां पूरयत।

______ (2:45) वादने सः पुनः कृषिकार्येषु संलग्नः भवति।

रिक्त स्थान भरें

उत्तर

पादोन-त्रिवादने सः पुनः कृषिकार्येषु संलग्नः भवति।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×