हिंदी

मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- पुत्रः - तात! प्रणमामि। पिता - (i) ______ पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति। पिता - उत्तमम्‌। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत- 

पुत्रः - तात! प्रणमामि।
पिता - (i) ______
पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति।
पिता - उत्तमम्‌। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति?
पुत्रः - न, कापि समस्या नास्ति परन्तु एकत्र भवताम्‌ अनुमतिं सहाय्यं च इच्छामि।
पिता - कस्मिन् सन्दर्भे, निस्सङ्कोच वद।
पुत्रः - श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) अहम्‌ ______।
पिता - शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) ______
पुत्रः - अहं पूर्वमेव पृष्टवान्‌, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्‌।
पिता - चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) ______।
पुत्रः - तात! किमपि उपायनं स्वीकरणीयम्‌ अस्ति।
पिता - अस्तु! मात्रा सह आपणं गत्वा उत्तमम्‌ उपायनं स्वीकुरु।
पुत्रः - (v) ______।

                                मञ्जूषा -

  1. अस्तु, अहं कार्यालयात्‌ समयेन आगमिष्यामि।
  2. अस्तु, धन्यवादः।
  3. शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
  4. तत्र भवता सह गन्तुम्‌ इच्छामि।
  5. चिरञ्जीव! वद सर्वं कुशलम्‌?
रिक्त स्थान भरें

उत्तर

पुत्रः - तात! प्रणमामि।
पिता - (i) चिरञ्जीव! वद सर्वं कुशलम्‌?
पुत्रः - आम्‌ तात! सर्वं कुशलम्‌ अस्ति।
पिता - उत्तमम्‌। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति?
पुत्रः - न, कापि समस्या नास्ति परन्तु एकत्र भवताम्‌ अनुमतिं सहाय्यं च इच्छामि।
पिता - कस्मिन् सन्दर्भे, निस्सङ्कोच वद।
पुत्रः - श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) तत्र भवता सह गन्तुम्‌ इच्छामि।
पिता - शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति?
पुत्रः - अहं पूर्वमेव पृष्टवान्‌, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्‌।
पिता - चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) अस्तु, अहं कार्यालयात्‌ समयेन आगमिष्यामि।
पुत्रः - तात! किमपि उपायनं स्वीकरणीयम्‌ अस्ति।
पिता - अस्तु! मात्रा सह आपणं गत्वा उत्तमम्‌ उपायनं स्वीकुरु।
पुत्रः - (v) अस्तु,धन्यवादः।
shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×