Advertisements
Advertisements
प्रश्न
मञ्जुषाप्रदत्तपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितसंवादं पुनः लिखत-
पुत्रः - | तात! प्रणमामि। |
पिता - | (i) ______ |
पुत्रः - | आम् तात! सर्वं कुशलम् अस्ति। |
पिता - | उत्तमम्। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति? |
पुत्रः - | न, कापि समस्या नास्ति परन्तु एकत्र भवताम् अनुमतिं सहाय्यं च इच्छामि। |
पिता - | कस्मिन् सन्दर्भे, निस्सङ्कोच वद। |
पुत्रः - | श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) अहम् ______। |
पिता - | शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) ______ |
पुत्रः - | अहं पूर्वमेव पृष्टवान्, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्। |
पिता - | चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) ______। |
पुत्रः - | तात! किमपि उपायनं स्वीकरणीयम् अस्ति। |
पिता - | अस्तु! मात्रा सह आपणं गत्वा उत्तमम् उपायनं स्वीकुरु। |
पुत्रः - | (v) ______। |
मञ्जूषा -
|
रिकाम्या जागा भरा
उत्तर
पुत्रः - | तात! प्रणमामि। |
पिता - | (i) चिरञ्जीव! वद सर्वं कुशलम्? |
पुत्रः - | आम् तात! सर्वं कुशलम् अस्ति। |
पिता - | उत्तमम्। विद्यालये तव अध्ययनं कथं प्रचलति, कापि समस्या तु नास्ति? |
पुत्रः - | न, कापि समस्या नास्ति परन्तु एकत्र भवताम् अनुमतिं सहाय्यं च इच्छामि। |
पिता - | कस्मिन् सन्दर्भे, निस्सङ्कोच वद। |
पुत्रः - | श्वः मम प्रियशिक्षकस्य जन्मोत्सवः भविष्यति। (ii) तत्र भवता सह गन्तुम् इच्छामि। |
पिता - | शिक्षक तु सदैव पूज्यः। तस्मिन् सन्दर्भे सङ्कोचः न कर्तव्यः। (iii) शिक्षकं पृच्छ, कदा कार्यक्रमः भविष्यति? |
पुत्रः - | अहं पूर्वमेव पृष्टवान्, कार्यक्रमः सायं सप्तवादने भविष्यति। केवलं भवतां समयस्य आशङ्का आसीत्। |
पिता - | चतुर! सर्वं निश्चित्य मां पृच्छसि। (iv) अस्तु, अहं कार्यालयात् समयेन आगमिष्यामि। |
पुत्रः - | तात! किमपि उपायनं स्वीकरणीयम् अस्ति। |
पिता - | अस्तु! मात्रा सह आपणं गत्वा उत्तमम् उपायनं स्वीकुरु। |
पुत्रः - | (v) अस्तु,धन्यवादः। |
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?