मराठी

मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत- एकदा एका चटका आसीत्‌। सा वनस्य एकस्मिन्‌ उन्नतवृक्षे (i) ______ वसति स्म। एकदा वने (ii) ______ वृष्टिः अभवत्‌। - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

मञ्जूषायाः सहायतया अधोलिखितां कथां पूरयित्वा पुनः लिखत-

एकदा एका चटका आसीत्‌। सा वनस्य एकस्मिन्‌ उन्नतवृक्षे (i) ______ वसति स्म। एकदा वने (ii) ______ वृष्टिः अभवत्‌। तदा पीडितः एकः वानरः (iii) ______ तत्वृक्षस्य अधः आगच्छत्‌। वानरं दृष्टा (iv) ______ अवदत्‌ - "भोः वानर! भवान्‌ किमर्थं व्यर्थमेव दुःखी भवतिः? (v) ______ -शरीरं मनुष्य-शरीरम्‌ (vi) ______ अस्ति। हस्तौ पादौ च सम्यक्‌ सन्ति। भवान्‌ उत्तम-गृहस्य। (vii) ______ किमर्थं न करोति?" तत्‌ श्रुत्वा वानरः कुपितः अभवत्‌। वानरः (viii) ______ -चटकाम्‌ अवदत्‌- “किमर्थं भवती तूष्णीं न (ix) ______? किमर्थं मम उपहासं करोति?" इति उक्त्वा सः वानरः (x) ______ आरोहत्‌ चटकायाः च नीडम्‌ अनाशयत्‌। अतः कथ्यते- मूर्खेभ्यः सदुपदेशाः न हिताय।

                                                मञ्जूषा

निर्माणम्‌, चटका, भवतः, स्वनीडे, महती, आश्रयार्थम्‌, इव, तिष्ठति, वृक्षम्‌, कोपेन। 
रिकाम्या जागा भरा

उत्तर

एकदा एका चटका आसीत्‌। सा वनस्य एकस्मिन्‌ उन्नतवृक्षे (i) स्वनीडे वसति स्म। एकदा वने (ii) महती वृष्टिः अभवत्‌। तदा पीडितः एकः वानरः (iii) आश्रयार्थम्‌ तत्वृक्षस्य अधः आगच्छत्‌। वानरं दृष्टा (iv) चटका अवदत्‌ - "भोः वानर! भवान्‌ किमर्थं व्यर्थमेव दुःखी भवतिः? (v) भवतः -शरीरं मनुष्य-शरीरम्‌ (vi) इव अस्ति। हस्तौ पादौ च सम्यक्‌ सन्ति। भवान्‌ उत्तम-गृहस्य। (vii) निर्माणम्‌ किमर्थं न करोति?" तत्‌ श्रुत्वा वानरः कुपितः अभवत्‌। वानरः (viii) कोपेन -चटकाम्‌ अवदत्‌- “किमर्थं भवती तूष्णीं न (ix) तिष्ठति? किमर्थं मम उपहासं करोति?" इति उक्त्वा सः वानरः (x) वृक्षम्‌ आरोहत्‌ चटकायाः च नीडम्‌ अनाशयत्‌। अतः कथ्यते- मूर्खेभ्यः सदुपदेशाः न हिताय।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×