हिंदी

मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत - न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया। प्रह्वादयति च पुरुषं यथा मधुरभाषिणी वाणी॥ - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -

न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया।

प्रह्वादयति च पुरुषं यथा मधुरभाषिणी वाणी॥

अन्वयः- यथा मधुरभाषिणी (i) ______ पुरुषम्‌ प्रह्वादयति (ii) ______ शीतलसलिलम्‌ न चन्दनरसः न (iii) ______ छाया च (iv) ______ (प्रह्वादयति)।

          मञ्जूषा

शीतला, वाणी, न, तथा।
रिक्त स्थान भरें

उत्तर

अन्वयः- यथा मधुरभाषिणी (i) वाणी पुरुषम्‌ प्रह्वादयति (ii) तथा शीतलसलिलम्‌ न चन्दनरसः न (iii) शीतला छाया च (iv) (प्रह्वादयति)।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×