Advertisements
Advertisements
प्रश्न
मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत -
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया। प्रह्वादयति च पुरुषं यथा मधुरभाषिणी वाणी॥ |
अन्वयः- यथा मधुरभाषिणी (i) ______ पुरुषम् प्रह्वादयति (ii) ______ शीतलसलिलम् न चन्दनरसः न (iii) ______ छाया च (iv) ______ (प्रह्वादयति)।
मञ्जूषा
शीतला, वाणी, न, तथा। |
रिकाम्या जागा भरा
उत्तर
अन्वयः- यथा मधुरभाषिणी (i) वाणी पुरुषम् प्रह्वादयति (ii) तथा शीतलसलिलम् न चन्दनरसः न (iii) शीतला छाया च (iv) न (प्रह्वादयति)।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?