Advertisements
Advertisements
प्रश्न
मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च॥ |
भावार्थः- यदि कश्चित् (i) ______ स्वस्य कल्याणं (ii) ______ जीवनम् च इच्छति तर्हि सः (iii) ______ परेभ्यः अहितं कर्म न (iv) ______। अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति।
मञ्जूषा
सुखमयम्, कुर्यात्, जनः, कदापि। |
रिकाम्या जागा भरा
उत्तर
भावार्थः- यदि कश्चित् (i) जनः स्वस्य कल्याणं (ii) सुखमयम् जीवनम् च इच्छति तर्हि सः (iii) कदापि परेभ्यः अहितं कर्म न (iv) कुर्यात्। अर्थात् यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?