मराठी

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत - य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च। न कुर्यादहितं कर्म स परेभ्यः कदापि च॥ - Sanskrit (Communicative)

Advertisements
Advertisements

प्रश्न

मञ्जूषायाः साहाय्येन श्लोकस्य भावार्थे रिक्तस्थानानि पूरयित्वा पुनः लिखत -

य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।

न कुर्यादहितं कर्म स परेभ्यः कदापि च॥

भावार्थः- यदि कश्चित्‌ (i) ______ स्वस्य कल्याणं (ii) ______ जीवनम्‌ च इच्छति तर्हि सः (iii) ______ परेभ्यः अहितं कर्म न (iv) ______। अर्थात्‌ यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति।

                  मञ्जूषा

सुखमयम्‌, कुर्यात्‌, जनः, कदापि।
रिकाम्या जागा भरा

उत्तर

भावार्थः- यदि कश्चित्‌ (i) जनः स्वस्य कल्याणं (ii) सुखमयम्‌ जीवनम्‌ च इच्छति तर्हि सः (iii) कदापि परेभ्यः अहितं कर्म न (iv) कुर्यात्‌। अर्थात्‌ यथा व्यवहारं सः अन्यैः सह करिष्यति तथा एव अन्ये तेन सह व्यवहरिष्यन्ति।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×