हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम्‌ उचितार्थ चिनुत्‌ - वाष्पयानमाला ध्वानं वितरन्ती संधावति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम्‌ उचितार्थ चिनुत्‌ -

वाष्पयानमाला ध्वानं वितरन्ती संधावति।

विकल्प

  • मार्गम्‌ 

  • शीघ्रम्‌

  • ध्वनिम्‌ 

  • पुष्पम्‌

MCQ

उत्तर

ध्वनिम्‌ 

व्याख्या:

वाष्पयानमाला ध्वानं वितरती संधावति में ध्वानं अर्थात्‌ आवाज करती हुयी के लिए पर्याय शब्द 'ध्वनिम्‌' प्रयुक्त होगा।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×