Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
वाष्पयानमाला ध्वानं वितरन्ती संधावति।
विकल्प
मार्गम्
शीघ्रम्
ध्वनिम्
पुष्पम्
MCQ
उत्तर
ध्वनिम्
व्याख्या:
वाष्पयानमाला ध्वानं वितरती संधावति में ध्वानं अर्थात् आवाज करती हुयी के लिए पर्याय शब्द 'ध्वनिम्' प्रयुक्त होगा।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?