Advertisements
Advertisements
Question
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
वाष्पयानमाला ध्वानं वितरन्ती संधावति।
Options
मार्गम्
शीघ्रम्
ध्वनिम्
पुष्पम्
MCQ
Solution
ध्वनिम्
व्याख्या:
वाष्पयानमाला ध्वानं वितरती संधावति में ध्वानं अर्थात् आवाज करती हुयी के लिए पर्याय शब्द 'ध्वनिम्' प्रयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?