English Medium
Hindi Medium
Academic Year: 2021-2022
Date & Time: 7th May 2022, 10:30 am
Duration: 2h
Advertisements
अवधेयम् (ध्यान दीजिए) -
- प्रश्नपत्रमिदं बहुविकल्पात्मकम् अस्ति।
यह प्रश्न-पत्र बहुविकल्पात्मक है। - प्रश्नपत्रमिदं 10 भागेषु विभक्तम् अस्ति।
यह प्रश्न-पत्र 10 भागों में विभक्त है। - प्रश्नपत्रेऽस्मिन् 51 प्रश्नाः सन्ति।
इस प्रश्न-पत्र में कुल 5 प्रश्न हैं। - यथानिर्दिष्टम् 40 प्रश्नाः समार्धयाः।
निर्देशानुसार 40 प्रश्नों के उत्तर लिखने हैं। - प्रत्येक भागे यथेष्टं प्रश्नाः यथानिदेशं समाधेयाः।
प्रत्येक भाग में निर्देशानुसार मनपसन्द प्रश्नों के उत्तर लिखिए। - प्रत्येक प्रश्नस्य कृते एकः (1) अङ्कनिर्धारितः वर्तति ।
प्रत्येक प्रश्न के लिए 1 अंक निर्धारित है। - प्रतिप्रश्न प्रदत्तविकल्पेषु एकमेव समुचितम् उत्तरं चयनीयम्।
प्रति प्रश्न प्रदत्त विकल्पों में से एक ही उचित उत्तर का चयन अपेक्षित है।
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिपदं सन्धिच्छेदपदं वा चिनुत -
पाषाणी सभ्यता निसर्गे स्यान्न समाविष्टा।
स्यान् + न
स्यात् + न
स्याम् + न
स्यात + न
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिपदं सन्धिच्छेदपदं वा चिनुत -
तनुः पेषयद् भ्रमति सदा वक्रम्।
पेषयन् + भ्रमति
पेषयद + भ्रमति
पेषयत + भ्रमति
पेषयत् + भ्रमति
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिपदं सन्धिच्छेदपदं वा चिनुत -
अयमेकः + तावत् विभज्य भुज्यताम्।
अयमेकश्तावत्
अयमेकष्तावत्
अयमेकस्तावत्
अयमेको तावत्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिपदं सन्धिच्छेदपदं वा चिनुत -
भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह।
कः + चित्
कश् + चित्
को + चित्
कस् + चित्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां सन्धिपदं सन्धिच्छेदपदं वा चिनुत -
अन्योऽपि मुच्यते महतः + भयात्।
महतो भयात्
महतस्भयात्
महतभयात्
महद् भयात्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
प्रपश्यामि ग्रामान्ते निर्झर-नदी-पयः-पूरम्।
ग्राम अन्ते
ग्रामस्य अन्ते
ग्रामे अन्ते
ग्रामात् अन्ते
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
किं द्वयोरप्येकमेव प्रतिवचनम्।
वचनं वचने प्रति
वचनम् वचनम् प्रति
वचने वचनं इति
वचनेन वचनेन इति
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
ततः प्रविशतः तापसौ कुशलवौ।
कुशः च लवः च
लवे च कुशे च
लवयोः च कुशयोः च
कुशस्य च लवस्य च
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
पुत्रस्य दैन्यं दृष्ट्वा अहं रोदिमि।
पुत्रदैन्यम्
पुत्रदैन्यः
दीनपुत्रः
पुत्रदीनताम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत -
राजासनं खलु एतत्।
राज्ञोः आसनम्
राजनि आसनम्
राज्ञः आसनम्
राजा आसनम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत -
हरिततरूणां ललितलतानां माला रमणीया।
रमणीय + आ
रमणीया + आ
रमणीय + टाप्
रमणी + टाप्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत -
बुद्धिमान् जनः सदैव सफलः भवति।
बुद्धि + मतुप्
बुद्धि + शानच्
बुद्धि + त्व
बुद्धि + मत्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत -
हिमकरस्य शीतल + त्व लोके प्रसिद्धम अस्ति।
शीतलत्व
शीतलत्वम्
शीतलता
शीतलत्वाम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत -
कुसुमावलिः समीरचालिता में वरणीया।
समीरचालित + टाप्
समीरचालित + त्व
समीरचालित + तल्
समीरचालित + क्त
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदेषु प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चिनुत -
युद्ध बल + मतुप् जनः एव विजयं लभते।
बलमति
बलवान्
बलवती
बलवत्यः
Chapter:
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत -
तान्या ______ खादति।
फलम्
फलस्य
फलेन
फलेषु
Chapter:
Advertisements
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत -
______ चित्राणि दृश्यन्ते।
अहम्
माम्
अस्माभिः
मह्यम्
Chapter:
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत -
भगिनी ओदनं ______।
पचति
पच्यनते
पच्यते
पचन्ति
Chapter:
वाच्यस्य नियमानुगुणम् उचितं विकल्पं चिनुत -
त्वया किम् ______?
करोषि
करिष्यति
क्रियते
क्रियसे
Chapter:
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
मम माता प्रातः ______ (07 : 30) उत्तिष्ठति।
सार्ध-सप्तवादने
सपाद-सप्तवादने
पादोन-सप्तवादने
सप्तवादने
Chapter:
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
सा प्रातः उत्थाय ______ (08 : 00) योगाभ्यासं करोति।
सार्ध-अष्टवादने
अष्टवादने
पादोन-अष्टवादने
नववादने
Chapter:
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
सा ______ (08:45) स्नानं करोति।
सार्ध-अष्टवादने
सपाद -अष्टवादने
पादोन-नववादने
अष्टवादने
Chapter:
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
तदा पूजां कृत्वा सा ______ (09 : 30) प्रातराशं करोति।
नववादने
सपाद-नववादने
पादोन-नववादने
सार्ध-नववादने
Chapter:
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
तदन्तरं सा गृहकार्याणि समाप्य ______ (12:15) भोजनं पचति।
सपाद -द्वादशवादने
सार्ध द्वादशवादने
पादोन द्वादशवादने
द्वादशवादने
Chapter:
वाक्यानुगुणम् उचिताव्ययपदं चिनुत -
व्याघ्नोऽपि ______ नष्ट: गलबद्ध: शृगालकः।
तर्हि
शनैः
सहसा
अन्र
Chapter:
वाक्यानुगुणम् उचिताव्ययपदं चिनुत -
यत्रास्ते सा धूर्ता ______ गम्यताम्।
तत्र
अत्र
अन्यत्र
अपि
Chapter:
वाक्यानुगुणम् उचिताव्ययपदं चिनुत -
सः दीनः इति जानन् ______ कृषकः तं बहुधा पीडयति।
श्वः
कुतः
अपि
ह्यः
Chapter:
वाक्यानुगुणम् उचिताव्ययपदं चिनुत -
यदा मेघाः गर्जन्ति ______ वर्षां भवति।
वृथा
च
ह्यः
तदा
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
यूयं पाठं पठति।
पठथ
पठसि
पठन्ति
पठथः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
वृक्षे अनेकानि आम्रम् सन्ति।
आम्रे
आम्रस्य
आम्राणि
आम्रेषु
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
अयम् मम सखी अस्ति।
इदम्
इयम्
एषः
एतत्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
राधा श्वः मम गृहम् आगच्छत्।
गमिष्यति
आगच्छति
गच्छतु
आगमिष्यति
Chapter:
Advertisements
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
धेनूनां माता सुरभिः आसीत्।
किम्
कीदृशः
कीदृशम्
कासाम्
Chapter:
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
पुरा त्वया मह्यं व्याघ्रत्रयं दत्तम्।
कस्मै
के
कदा
कुत्र
Chapter:
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
त्वं मानुषात् बिभेषि।
कस्मात्
कम्
कस्याः
कति
Chapter:
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
उद्याने पक्षिणाम् कलरवः चेतः प्रसादयति।
केषाम्
कुत्र
किम्
केन
Chapter:
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
अयम् अन्येम्योः दुर्बलः।
के
काभ्यः
कस्मात्
केभ्यः
Chapter:
रेखाङ्कित-पदानि आधृत्य समुचितं प्रश्नवाचकपदं चिनुत -
प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
कस्य
कस्याः
के
कुतः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
वाष्पयानमाला ध्वानं वितरन्ती संधावति।
मार्गम्
शीघ्रम्
ध्वनिम्
पुष्पम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
मां निजगले बद्ध्वा सत्वरं चल।
सत्त्वम्
मन्दम्
आहारः
शीघ्रम्
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
सुरभिक्चनं श्रुत्वा आखण्डलः दुखितः अभवत्।
अग्निः
वृषभः
इन्द्रः
वरुणदेवः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
नवमालिका रसालं मिलिता अस्ति।
आम्रम्
वृक्षः
रसः
रसयुक्तः
Chapter:
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
सः 'कच्छ्रेण' भारम् उद्वहति।
सरलतया
काठिन्येन
संतोषेन
विनम्रतया
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"कालायसचक्रं सदा वक्रं भ्रमति" अत्र क्रियापदं किम्?
कालायसचक्रं
सदा
वक्रम्
भ्रमति
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्" अस्मिन् वाक्ये विशेषणपदं किम्?
क्रुद्धः
कृषीवलः
बहुवारम्
तम्
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"इदानीं वायुमण्डलं भृशं दूषितं जातम्।" अत्र 'अत्यधिकम्' पदस्य पर्यायपदं किम्?
इदानीम्
वायुमण्डलम्
भृशम्
दूषितम्
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"अहमत्र भवतोः जनकं नामतो वेदितुम् इच्छामि।" अत्र कर्तृपदं किम्?
भवतोः
अहम्
जनकं
नामतो
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम्?
भवतोः
सौन्दर्यावलोकजनितेन
कौतूहलेन
पृच्छामि
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"सः व्याघ्रः तथा कृत्वा काननं यथौ।" अत्र कर्तृपदं किम्?
कृत्वा
व्याघ्रः
काननम्
ययौ
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"बछून्यपत्यानि मे सन्तीति सत्यम्।" अत्र 'अल्पानि' इति पदस्य विलोमपदं किम्?
अपत्यानि
मे
बहूनि
सन्ति
Chapter:
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
“कृषकः वृषभौ नीत्वा गृहम् अगात्" अत्र क्रियापदं किम्?
कृषकः
वृषभौ
गृहम्
अगात्
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
CBSE previous year question papers Class 10 Sanskrit with solutions 2021 - 2022
Previous year Question paper for CBSE Class 10 -2022 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit, you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of CBSE Class 10.
How CBSE Class 10 Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.