English

वाक्यानुगुणम्‌ उचिताव्ययपदं चिनुत - यदा मेघाः गर्जन्ति ______ वर्षां भवति। - Sanskrit

Advertisements
Advertisements

Question

वाक्यानुगुणम्‌ उचिताव्ययपदं चिनुत -

यदा मेघाः गर्जन्ति ______ वर्षां भवति।

Options

  • वृथा

  • ह्यः

  • तदा

MCQ
Fill in the Blanks

Solution

यदा मेघाः गर्जन्ति तदा वर्षां भवति।

व्याख्या:

'जब मेघ गरजते है, तब वर्षा होती है।' इसके अर्थ के अनुसार यदा (जब) अव्यय के साथ हमेशा 'तदा' (तब) अव्यय प्रयुक्त होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×