Advertisements
Advertisements
Question
वाक्यानुगुणम् उचिताव्ययपदं चिनुत -
यदा मेघाः गर्जन्ति ______ वर्षां भवति।
Options
वृथा
च
ह्यः
तदा
MCQ
Fill in the Blanks
Solution
यदा मेघाः गर्जन्ति तदा वर्षां भवति।
व्याख्या:
'जब मेघ गरजते है, तब वर्षा होती है।' इसके अर्थ के अनुसार यदा (जब) अव्यय के साथ हमेशा 'तदा' (तब) अव्यय प्रयुक्त होगा।
shaalaa.com
Is there an error in this question or solution?