English

वाक्यानुगुणम्‌ उचिताव्ययपदं चिनुत - सः दीनः इति जानन्‌ ______ कृषकः तं बहुधा पीडयति। - Sanskrit

Advertisements
Advertisements

Question

वाक्यानुगुणम्‌ उचिताव्ययपदं चिनुत -

सः दीनः इति जानन्‌ ______ कृषकः तं बहुधा पीडयति।

Options

  • श्वः

  • कुतः

  • अपि 

  • ह्यः

MCQ
Fill in the Blanks

Solution

सः दीनः इति जानन्‌ अपि कृषकः तं बहुधा पीडयति।

व्याख्या:

'वह दीन ऐसा जानते हुए भी किसान उसको बहुत दुख देता है। इस वाक्य के अर्थानुसार यहाँ 'भी' के लिए अव्यय 'अपि' का प्रयोग होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×