हिंदी

वाक्यानुगुणम्‌ उचिताव्ययपदं चिनुत - यदा मेघाः गर्जन्ति ______ वर्षां भवति। - Sanskrit

Advertisements
Advertisements

प्रश्न

वाक्यानुगुणम्‌ उचिताव्ययपदं चिनुत -

यदा मेघाः गर्जन्ति ______ वर्षां भवति।

विकल्प

  • वृथा

  • ह्यः

  • तदा

MCQ
रिक्त स्थान भरें

उत्तर

यदा मेघाः गर्जन्ति तदा वर्षां भवति।

व्याख्या:

'जब मेघ गरजते है, तब वर्षा होती है।' इसके अर्थ के अनुसार यदा (जब) अव्यय के साथ हमेशा 'तदा' (तब) अव्यय प्रयुक्त होगा।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×