Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदम् अशुद्धम् अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -
यूयं पाठं पठति।
विकल्प
पठथ
पठसि
पठन्ति
पठथः
MCQ
उत्तर
पठथ
व्याख्या:
यूयं पाठं पठति अशुद्ध वाक्य मे कर्ता (यूयं) 'तुमसब' के अनुसार क्रिया का शुद्ध रूप 'पठथ' = प्रयुक्त होगा।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?