हिंदी

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत - यूयं पाठं पठति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितवाक्यम् रेखाङ्कितपदम्‌ अशुद्धम्‌ अस्ति। शुद्धपदं विकल्पेभ्यः चिनुत -

यूयं पाठं पठति

विकल्प

  • पठथ 

  • पठसि

  • पठन्ति 

  • पठथः

MCQ

उत्तर

पठथ 

व्याख्या:

यूयं पाठं पठति अशुद्ध वाक्य मे कर्ता (यूयं) 'तुमसब' के अनुसार क्रिया का शुद्ध रूप 'पठथ' = प्रयुक्त होगा।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×