Advertisements
Advertisements
Question
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"कालायसचक्रं सदा वक्रं भ्रमति" अत्र क्रियापदं किम्?
Options
कालायसचक्रं
सदा
वक्रम्
भ्रमति
MCQ
Solution
भ्रमति
व्याख्या:
'कालायासचक्रं सदा वक्रं भ्रमति' में क्रियापद 'भ्रमति' है।
shaalaa.com
Is there an error in this question or solution?