Advertisements
Advertisements
Question
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम् यत्नमकरोत्" अस्मिन् वाक्ये विशेषणपदं किम्?
Options
क्रुद्धः
कृषीवलः
बहुवारम्
तम्
MCQ
Solution
क्रुद्धः
व्याख्या:
"क्रुद्धः कृषविलः" में विशेष्य कृषीबला है अतः 'क्रुद्ध' विशेषण पद है।
shaalaa.com
Is there an error in this question or solution?