English

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - "क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम्‌ यत्नमकरोत्‌" अस्मिन्‌ वाक्ये विशेषणपदं किम्‌? - Sanskrit

Advertisements
Advertisements

Question

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

"क्रुद्धः कृषीवलः तमुत्थापयितुं बहुवारम्‌ यत्नमकरोत्‌" अस्मिन्‌ वाक्ये विशेषणपदं किम्‌?

Options

  • क्रुद्धः 

  • कृषीवलः

  • बहुवारम्‌ 

  • तम्‌

MCQ

Solution

क्रुद्धः 

व्याख्या:

"क्रुद्धः कृषविलः" में विशेष्य कृषीबला है अतः 'क्रुद्ध' विशेषण पद है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×