English

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - "इदानीं वायुमण्डलं भृशं दूषितं जातम्‌।" अत्र 'अत्यधिकम्‌' पदस्य पर्यायपदं किम्‌? - Sanskrit

Advertisements
Advertisements

Question

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

"इदानीं वायुमण्डलं भृशं दूषितं जातम्‌।" अत्र 'अत्यधिकम्‌' पदस्य पर्यायपदं किम्‌?

Options

  • इदानीम्‌ 

  • वायुमण्डलम्‌

  • भृशम्‌ 

  • दूषितम्‌

MCQ

Solution

भृशम्‌ 

व्याख्या:

"इदानी वायुमण्डलं भृशं दूषितं जातम्‌" इस वाक्य में 'अत्यधिक' शब्द का पर्याय शब्द 'भृशं' है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×