Advertisements
Advertisements
Question
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"इदानीं वायुमण्डलं भृशं दूषितं जातम्।" अत्र 'अत्यधिकम्' पदस्य पर्यायपदं किम्?
Options
इदानीम्
वायुमण्डलम्
भृशम्
दूषितम्
MCQ
Solution
भृशम्
व्याख्या:
"इदानी वायुमण्डलं भृशं दूषितं जातम्" इस वाक्य में 'अत्यधिक' शब्द का पर्याय शब्द 'भृशं' है।
shaalaa.com
Is there an error in this question or solution?