English

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - "अहमत्र भवतोः जनकं नामतो वेदितुम्‌ इच्छामि।" अत्र कर्तृपदं किम्‌? - Sanskrit

Advertisements
Advertisements

Question

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

"अहमत्र भवतोः जनकं नामतो वेदितुम्‌ इच्छामि।" अत्र कर्तृपदं किम्‌?

Options

  • भवतोः 

  • अहम्‌

  • जनकं 

  • नामतो

MCQ

Solution

अहम्‌

व्याख्या:

'अहमत्र भवतोः जनकं नामतो वेदितुम्‌ इच्छामि' यहाँ कर्तृपद क्रिया 'इच्छमि' उत्तमपुरुष एकवचनानुसार कर्ता (अहम्‌) पद उत्तम्‌ पु. एकवचन में 'अहम्‌' होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×