English

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - “एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" अस्मिन्‌ वाक्ये किं विशेष्यपदं प्रयुक्तम्‌? - Sanskrit

Advertisements
Advertisements

Question

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" अस्मिन्‌ वाक्ये किं विशेष्यपदं प्रयुक्तम्‌?

Options

  • भवतोः 

  • सौन्दर्यावलोकजनितेन

  • कौतूहलेन 

  • पृच्छामि

MCQ

Solution

कौतूहलेन 

व्याख्या:

“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" वाक्य में विशेष्य पद विशेषण की विभक्ति वचनानुसार को 'कौतूहलेन' उपयुक्त होगा।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×