मराठी

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - “एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" अस्मिन्‌ वाक्ये किं विशेष्यपदं प्रयुक्तम्‌? - Sanskrit

Advertisements
Advertisements

प्रश्न

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" अस्मिन्‌ वाक्ये किं विशेष्यपदं प्रयुक्तम्‌?

पर्याय

  • भवतोः 

  • सौन्दर्यावलोकजनितेन

  • कौतूहलेन 

  • पृच्छामि

MCQ

उत्तर

कौतूहलेन 

व्याख्या:

“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" वाक्य में विशेष्य पद विशेषण की विभक्ति वचनानुसार को 'कौतूहलेन' उपयुक्त होगा।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×