Advertisements
Advertisements
प्रश्न
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" अस्मिन् वाक्ये किं विशेष्यपदं प्रयुक्तम्?
पर्याय
भवतोः
सौन्दर्यावलोकजनितेन
कौतूहलेन
पृच्छामि
MCQ
उत्तर
कौतूहलेन
व्याख्या:
“एष भवतोः सौन्दर्यावलोकजनितेन कौतूहलेन पृच्छामि" वाक्य में विशेष्य पद विशेषण की विभक्ति वचनानुसार को 'कौतूहलेन' उपयुक्त होगा।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?