Advertisements
Advertisements
प्रश्न
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"सः व्याघ्रः तथा कृत्वा काननं यथौ।" अत्र कर्तृपदं किम्?
पर्याय
कृत्वा
व्याघ्रः
काननम्
ययौ
MCQ
उत्तर
व्याघ्रः
व्याख्या:
'सः व्याघ्रः तथा कृत्वा काननं यथौ वाक्य में कर्तृपद 'व्याघ्रः' है।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?