Advertisements
Advertisements
प्रश्न
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"सः व्याघ्रः तथा कृत्वा काननं यथौ।" अत्र कर्तृपदं किम्?
विकल्प
कृत्वा
व्याघ्रः
काननम्
ययौ
MCQ
उत्तर
व्याघ्रः
व्याख्या:
'सः व्याघ्रः तथा कृत्वा काननं यथौ वाक्य में कर्तृपद 'व्याघ्रः' है।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?