Advertisements
Advertisements
Question
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"सः व्याघ्रः तथा कृत्वा काननं यथौ।" अत्र कर्तृपदं किम्?
Options
कृत्वा
व्याघ्रः
काननम्
ययौ
MCQ
Solution
व्याघ्रः
व्याख्या:
'सः व्याघ्रः तथा कृत्वा काननं यथौ वाक्य में कर्तृपद 'व्याघ्रः' है।
shaalaa.com
Is there an error in this question or solution?