English

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - "सः व्याघ्रः तथा कृत्वा काननं यथौ।" अत्र कर्तृपदं किम्‌? - Sanskrit

Advertisements
Advertisements

Question

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

"सः व्याघ्रः तथा कृत्वा काननं यथौ।" अत्र कर्तृपदं किम्‌? 

Options

  • कृत्वा 

  • व्याघ्रः 

  • काननम्‌ 

  • ययौ 

MCQ

Solution

व्याघ्रः 

व्याख्या:

'सः व्याघ्रः तथा कृत्वा काननं यथौ वाक्य में कर्तृपद 'व्याघ्रः' है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×