Advertisements
Advertisements
प्रश्न
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
"बछून्यपत्यानि मे सन्तीति सत्यम्।" अत्र 'अल्पानि' इति पदस्य विलोमपदं किम्?
पर्याय
अपत्यानि
मे
बहूनि
सन्ति
MCQ
उत्तर
बहूनि
व्याख्या:
"बहून्यपत्यानि में सत्तीति सत्यम्" इस वाक्य में अल्पानि पद का विलोम 'बहूनि' उपयुक्त होगा।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?