Advertisements
Advertisements
प्रश्न
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
“कृषकः वृषभौ नीत्वा गृहम् अगात्" अत्र क्रियापदं किम्?
पर्याय
कृषकः
वृषभौ
गृहम्
अगात्
MCQ
उत्तर
अगात्
व्याख्या:
“कृषकः वृषभौ नीत्वा गृहम् अगात्" वाक्य में क्रियापद 'अगात्' है।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?