Advertisements
Advertisements
Question
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
“कृषकः वृषभौ नीत्वा गृहम् अगात्" अत्र क्रियापदं किम्?
Options
कृषकः
वृषभौ
गृहम्
अगात्
MCQ
Solution
अगात्
व्याख्या:
“कृषकः वृषभौ नीत्वा गृहम् अगात्" वाक्य में क्रियापद 'अगात्' है।
shaalaa.com
Is there an error in this question or solution?