English

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - “कृषकः वृषभौ नीत्वा गृहम्‌ अगात्‌" अत्र क्रियापदं किम्‌? - Sanskrit

Advertisements
Advertisements

Question

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

“कृषकः वृषभौ नीत्वा गृहम्‌ अगात्‌" अत्र क्रियापदं किम्‌?

Options

  • कृषकः 

  • वृषभौ

  • गृहम्‌ 

  • अगात्‌

MCQ

Solution

अगात्‌

व्याख्या:

“कृषकः वृषभौ नीत्वा गृहम्‌ अगात्‌" वाक्य में क्रियापद 'अगात्‌' है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×