Advertisements
Advertisements
प्रश्न
भाषिककार्यसम्बद्धनां प्रश्न समुचितम् उत्तरं विकल्पेभ्यः चिनुत् -
“कृषकः वृषभौ नीत्वा गृहम् अगात्" अत्र क्रियापदं किम्?
विकल्प
कृषकः
वृषभौ
गृहम्
अगात्
MCQ
उत्तर
अगात्
व्याख्या:
“कृषकः वृषभौ नीत्वा गृहम् अगात्" वाक्य में क्रियापद 'अगात्' है।
shaalaa.com
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?