हिंदी

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - "अहमत्र भवतोः जनकं नामतो वेदितुम्‌ इच्छामि।" अत्र कर्तृपदं किम्‌? - Sanskrit

Advertisements
Advertisements

प्रश्न

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

"अहमत्र भवतोः जनकं नामतो वेदितुम्‌ इच्छामि।" अत्र कर्तृपदं किम्‌?

विकल्प

  • भवतोः 

  • अहम्‌

  • जनकं 

  • नामतो

MCQ

उत्तर

अहम्‌

व्याख्या:

'अहमत्र भवतोः जनकं नामतो वेदितुम्‌ इच्छामि' यहाँ कर्तृपद क्रिया 'इच्छमि' उत्तमपुरुष एकवचनानुसार कर्ता (अहम्‌) पद उत्तम्‌ पु. एकवचन में 'अहम्‌' होगा।

shaalaa.com
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×