मराठी

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ - "कालायसचक्रं सदा वक्रं भ्रमति" अत्र क्रियापदं किम्‌? - Sanskrit

Advertisements
Advertisements

प्रश्न

भाषिककार्यसम्बद्धनां प्रश्न समुचितम्‌ उत्तरं विकल्पेभ्यः चिनुत्‌ -

"कालायसचक्रं सदा वक्रं भ्रमति" अत्र क्रियापदं किम्‌?

पर्याय

  • कालायसचक्रं 

  • सदा

  • वक्रम्‌ 

  • भ्रमति

MCQ

उत्तर

भ्रमति

व्याख्या:

'कालायासचक्रं सदा वक्रं भ्रमति' में क्रियापद 'भ्रमति' है।

shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×