Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्यम् रेखाङ्कितपदानां प्रसङ्गानुकुलम् उचितार्थ चिनुत् -
सः 'कच्छ्रेण' भारम् उद्वहति।
पर्याय
सरलतया
काठिन्येन
संतोषेन
विनम्रतया
MCQ
उत्तर
काठिन्येन
व्याख्या:
'कच्छ्रेण' का हिन्दी अर्थ 'कठिनाई से' है।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?