English

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत - सा प्रातः उत्थाय ______ (08 : 00) योगाभ्यासं करोति। - Sanskrit

Advertisements
Advertisements

Question

प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -

सा प्रातः उत्थाय ______ (08 : 00) योगाभ्यासं करोति।

Options

  • सार्ध-अष्टवादने

  • अष्टवादने

  • पादोन-अष्टवादने 

  • नववादने 

MCQ
Fill in the Blanks

Solution

सा प्रातः उत्थाय अष्टवादने (08 : 00) योगाभ्यासं करोति।

व्याख्या:

8 : 00 बजे के लिए अष्टवादने प्रयुक्त होता है।

shaalaa.com
  Is there an error in this question or solution?
2021-2022 (April) Term 1
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×