Advertisements
Advertisements
Question
प्रदत्तेभ्यः विकल्पेभ्यः समुचितं कालबोधकशब्दं चिनुत -
सा प्रातः उत्थाय ______ (08 : 00) योगाभ्यासं करोति।
Options
सार्ध-अष्टवादने
अष्टवादने
पादोन-अष्टवादने
नववादने
MCQ
Fill in the Blanks
Solution
सा प्रातः उत्थाय अष्टवादने (08 : 00) योगाभ्यासं करोति।
व्याख्या:
8 : 00 बजे के लिए अष्टवादने प्रयुक्त होता है।
shaalaa.com
Is there an error in this question or solution?